Declension table of ?tejovṛddhi

Deva

FeminineSingularDualPlural
Nominativetejovṛddhiḥ tejovṛddhī tejovṛddhayaḥ
Vocativetejovṛddhe tejovṛddhī tejovṛddhayaḥ
Accusativetejovṛddhim tejovṛddhī tejovṛddhīḥ
Instrumentaltejovṛddhyā tejovṛddhibhyām tejovṛddhibhiḥ
Dativetejovṛddhyai tejovṛddhaye tejovṛddhibhyām tejovṛddhibhyaḥ
Ablativetejovṛddhyāḥ tejovṛddheḥ tejovṛddhibhyām tejovṛddhibhyaḥ
Genitivetejovṛddhyāḥ tejovṛddheḥ tejovṛddhyoḥ tejovṛddhīnām
Locativetejovṛddhyām tejovṛddhau tejovṛddhyoḥ tejovṛddhiṣu

Compound tejovṛddhi -

Adverb -tejovṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria