Declension table of ?tejomṛtamayā

Deva

FeminineSingularDualPlural
Nominativetejomṛtamayā tejomṛtamaye tejomṛtamayāḥ
Vocativetejomṛtamaye tejomṛtamaye tejomṛtamayāḥ
Accusativetejomṛtamayām tejomṛtamaye tejomṛtamayāḥ
Instrumentaltejomṛtamayayā tejomṛtamayābhyām tejomṛtamayābhiḥ
Dativetejomṛtamayāyai tejomṛtamayābhyām tejomṛtamayābhyaḥ
Ablativetejomṛtamayāyāḥ tejomṛtamayābhyām tejomṛtamayābhyaḥ
Genitivetejomṛtamayāyāḥ tejomṛtamayayoḥ tejomṛtamayānām
Locativetejomṛtamayāyām tejomṛtamayayoḥ tejomṛtamayāsu

Adverb -tejomṛtamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria