Declension table of ?tejomṛtamaya

Deva

NeuterSingularDualPlural
Nominativetejomṛtamayam tejomṛtamaye tejomṛtamayāni
Vocativetejomṛtamaya tejomṛtamaye tejomṛtamayāni
Accusativetejomṛtamayam tejomṛtamaye tejomṛtamayāni
Instrumentaltejomṛtamayena tejomṛtamayābhyām tejomṛtamayaiḥ
Dativetejomṛtamayāya tejomṛtamayābhyām tejomṛtamayebhyaḥ
Ablativetejomṛtamayāt tejomṛtamayābhyām tejomṛtamayebhyaḥ
Genitivetejomṛtamayasya tejomṛtamayayoḥ tejomṛtamayānām
Locativetejomṛtamaye tejomṛtamayayoḥ tejomṛtamayeṣu

Compound tejomṛtamaya -

Adverb -tejomṛtamayam -tejomṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria