Declension table of ?tejobhibhavanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tejobhibhavanaḥ | tejobhibhavanau | tejobhibhavanāḥ |
Vocative | tejobhibhavana | tejobhibhavanau | tejobhibhavanāḥ |
Accusative | tejobhibhavanam | tejobhibhavanau | tejobhibhavanān |
Instrumental | tejobhibhavanena | tejobhibhavanābhyām | tejobhibhavanaiḥ |
Dative | tejobhibhavanāya | tejobhibhavanābhyām | tejobhibhavanebhyaḥ |
Ablative | tejobhibhavanāt | tejobhibhavanābhyām | tejobhibhavanebhyaḥ |
Genitive | tejobhibhavanasya | tejobhibhavanayoḥ | tejobhibhavanānām |
Locative | tejobhibhavane | tejobhibhavanayoḥ | tejobhibhavaneṣu |