Declension table of ?tejobhibhavana

Deva

MasculineSingularDualPlural
Nominativetejobhibhavanaḥ tejobhibhavanau tejobhibhavanāḥ
Vocativetejobhibhavana tejobhibhavanau tejobhibhavanāḥ
Accusativetejobhibhavanam tejobhibhavanau tejobhibhavanān
Instrumentaltejobhibhavanena tejobhibhavanābhyām tejobhibhavanaiḥ tejobhibhavanebhiḥ
Dativetejobhibhavanāya tejobhibhavanābhyām tejobhibhavanebhyaḥ
Ablativetejobhibhavanāt tejobhibhavanābhyām tejobhibhavanebhyaḥ
Genitivetejobhibhavanasya tejobhibhavanayoḥ tejobhibhavanānām
Locativetejobhibhavane tejobhibhavanayoḥ tejobhibhavaneṣu

Compound tejobhibhavana -

Adverb -tejobhibhavanam -tejobhibhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria