Declension table of ?tejasvitva

Deva

NeuterSingularDualPlural
Nominativetejasvitvam tejasvitve tejasvitvāni
Vocativetejasvitva tejasvitve tejasvitvāni
Accusativetejasvitvam tejasvitve tejasvitvāni
Instrumentaltejasvitvena tejasvitvābhyām tejasvitvaiḥ
Dativetejasvitvāya tejasvitvābhyām tejasvitvebhyaḥ
Ablativetejasvitvāt tejasvitvābhyām tejasvitvebhyaḥ
Genitivetejasvitvasya tejasvitvayoḥ tejasvitvānām
Locativetejasvitve tejasvitvayoḥ tejasvitveṣu

Compound tejasvitva -

Adverb -tejasvitvam -tejasvitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria