Declension table of ?tejasvipraśaṃsā

Deva

FeminineSingularDualPlural
Nominativetejasvipraśaṃsā tejasvipraśaṃse tejasvipraśaṃsāḥ
Vocativetejasvipraśaṃse tejasvipraśaṃse tejasvipraśaṃsāḥ
Accusativetejasvipraśaṃsām tejasvipraśaṃse tejasvipraśaṃsāḥ
Instrumentaltejasvipraśaṃsayā tejasvipraśaṃsābhyām tejasvipraśaṃsābhiḥ
Dativetejasvipraśaṃsāyai tejasvipraśaṃsābhyām tejasvipraśaṃsābhyaḥ
Ablativetejasvipraśaṃsāyāḥ tejasvipraśaṃsābhyām tejasvipraśaṃsābhyaḥ
Genitivetejasvipraśaṃsāyāḥ tejasvipraśaṃsayoḥ tejasvipraśaṃsānām
Locativetejasvipraśaṃsāyām tejasvipraśaṃsayoḥ tejasvipraśaṃsāsu

Adverb -tejasvipraśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria