Declension table of ?tejasāmadhīśa

Deva

MasculineSingularDualPlural
Nominativetejasāmadhīśaḥ tejasāmadhīśau tejasāmadhīśāḥ
Vocativetejasāmadhīśa tejasāmadhīśau tejasāmadhīśāḥ
Accusativetejasāmadhīśam tejasāmadhīśau tejasāmadhīśān
Instrumentaltejasāmadhīśena tejasāmadhīśābhyām tejasāmadhīśaiḥ tejasāmadhīśebhiḥ
Dativetejasāmadhīśāya tejasāmadhīśābhyām tejasāmadhīśebhyaḥ
Ablativetejasāmadhīśāt tejasāmadhīśābhyām tejasāmadhīśebhyaḥ
Genitivetejasāmadhīśasya tejasāmadhīśayoḥ tejasāmadhīśānām
Locativetejasāmadhīśe tejasāmadhīśayoḥ tejasāmadhīśeṣu

Compound tejasāmadhīśa -

Adverb -tejasāmadhīśam -tejasāmadhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria