Declension table of ?tejaḥsena

Deva

MasculineSingularDualPlural
Nominativetejaḥsenaḥ tejaḥsenau tejaḥsenāḥ
Vocativetejaḥsena tejaḥsenau tejaḥsenāḥ
Accusativetejaḥsenam tejaḥsenau tejaḥsenān
Instrumentaltejaḥsenena tejaḥsenābhyām tejaḥsenaiḥ tejaḥsenebhiḥ
Dativetejaḥsenāya tejaḥsenābhyām tejaḥsenebhyaḥ
Ablativetejaḥsenāt tejaḥsenābhyām tejaḥsenebhyaḥ
Genitivetejaḥsenasya tejaḥsenayoḥ tejaḥsenānām
Locativetejaḥsene tejaḥsenayoḥ tejaḥseneṣu

Compound tejaḥsena -

Adverb -tejaḥsenam -tejaḥsenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria