Declension table of ?tejaḥsambhava

Deva

MasculineSingularDualPlural
Nominativetejaḥsambhavaḥ tejaḥsambhavau tejaḥsambhavāḥ
Vocativetejaḥsambhava tejaḥsambhavau tejaḥsambhavāḥ
Accusativetejaḥsambhavam tejaḥsambhavau tejaḥsambhavān
Instrumentaltejaḥsambhavena tejaḥsambhavābhyām tejaḥsambhavaiḥ tejaḥsambhavebhiḥ
Dativetejaḥsambhavāya tejaḥsambhavābhyām tejaḥsambhavebhyaḥ
Ablativetejaḥsambhavāt tejaḥsambhavābhyām tejaḥsambhavebhyaḥ
Genitivetejaḥsambhavasya tejaḥsambhavayoḥ tejaḥsambhavānām
Locativetejaḥsambhave tejaḥsambhavayoḥ tejaḥsambhaveṣu

Compound tejaḥsambhava -

Adverb -tejaḥsambhavam -tejaḥsambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria