Declension table of ?tavya

Deva

MasculineSingularDualPlural
Nominativetavyaḥ tavyau tavyāḥ
Vocativetavya tavyau tavyāḥ
Accusativetavyam tavyau tavyān
Instrumentaltavyena tavyābhyām tavyaiḥ tavyebhiḥ
Dativetavyāya tavyābhyām tavyebhyaḥ
Ablativetavyāt tavyābhyām tavyebhyaḥ
Genitivetavyasya tavyayoḥ tavyānām
Locativetavye tavyayoḥ tavyeṣu

Compound tavya -

Adverb -tavyam -tavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria