Declension table of ?tavīṣa

Deva

MasculineSingularDualPlural
Nominativetavīṣaḥ tavīṣau tavīṣāḥ
Vocativetavīṣa tavīṣau tavīṣāḥ
Accusativetavīṣam tavīṣau tavīṣān
Instrumentaltavīṣeṇa tavīṣābhyām tavīṣaiḥ tavīṣebhiḥ
Dativetavīṣāya tavīṣābhyām tavīṣebhyaḥ
Ablativetavīṣāt tavīṣābhyām tavīṣebhyaḥ
Genitivetavīṣasya tavīṣayoḥ tavīṣāṇām
Locativetavīṣe tavīṣayoḥ tavīṣeṣu

Compound tavīṣa -

Adverb -tavīṣam -tavīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria