Declension table of ?taviṣīmat

Deva

MasculineSingularDualPlural
Nominativetaviṣīmān taviṣīmantau taviṣīmantaḥ
Vocativetaviṣīman taviṣīmantau taviṣīmantaḥ
Accusativetaviṣīmantam taviṣīmantau taviṣīmataḥ
Instrumentaltaviṣīmatā taviṣīmadbhyām taviṣīmadbhiḥ
Dativetaviṣīmate taviṣīmadbhyām taviṣīmadbhyaḥ
Ablativetaviṣīmataḥ taviṣīmadbhyām taviṣīmadbhyaḥ
Genitivetaviṣīmataḥ taviṣīmatoḥ taviṣīmatām
Locativetaviṣīmati taviṣīmatoḥ taviṣīmatsu

Compound taviṣīmat -

Adverb -taviṣīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria