Declension table of taviṣī

Deva

FeminineSingularDualPlural
Nominativetaviṣī taviṣyau taviṣyaḥ
Vocativetaviṣi taviṣyau taviṣyaḥ
Accusativetaviṣīm taviṣyau taviṣīḥ
Instrumentaltaviṣyā taviṣībhyām taviṣībhiḥ
Dativetaviṣyai taviṣībhyām taviṣībhyaḥ
Ablativetaviṣyāḥ taviṣībhyām taviṣībhyaḥ
Genitivetaviṣyāḥ taviṣyoḥ taviṣīṇām
Locativetaviṣyām taviṣyoḥ taviṣīṣu

Compound taviṣi - taviṣī -

Adverb -taviṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria