Declension table of taviṣa

Deva

MasculineSingularDualPlural
Nominativetaviṣaḥ taviṣau taviṣāḥ
Vocativetaviṣa taviṣau taviṣāḥ
Accusativetaviṣam taviṣau taviṣān
Instrumentaltaviṣeṇa taviṣābhyām taviṣaiḥ taviṣebhiḥ
Dativetaviṣāya taviṣābhyām taviṣebhyaḥ
Ablativetaviṣāt taviṣābhyām taviṣebhyaḥ
Genitivetaviṣasya taviṣayoḥ taviṣāṇām
Locativetaviṣe taviṣayoḥ taviṣeṣu

Compound taviṣa -

Adverb -taviṣam -taviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria