Declension table of ?tavasvat

Deva

MasculineSingularDualPlural
Nominativetavasvān tavasvantau tavasvantaḥ
Vocativetavasvan tavasvantau tavasvantaḥ
Accusativetavasvantam tavasvantau tavasvataḥ
Instrumentaltavasvatā tavasvadbhyām tavasvadbhiḥ
Dativetavasvate tavasvadbhyām tavasvadbhyaḥ
Ablativetavasvataḥ tavasvadbhyām tavasvadbhyaḥ
Genitivetavasvataḥ tavasvatoḥ tavasvatām
Locativetavasvati tavasvatoḥ tavasvatsu

Compound tavasvat -

Adverb -tavasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria