Declension table of ?tavasvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tavasvān | tavasvantau | tavasvantaḥ |
Vocative | tavasvan | tavasvantau | tavasvantaḥ |
Accusative | tavasvantam | tavasvantau | tavasvataḥ |
Instrumental | tavasvatā | tavasvadbhyām | tavasvadbhiḥ |
Dative | tavasvate | tavasvadbhyām | tavasvadbhyaḥ |
Ablative | tavasvataḥ | tavasvadbhyām | tavasvadbhyaḥ |
Genitive | tavasvataḥ | tavasvatoḥ | tavasvatām |
Locative | tavasvati | tavasvatoḥ | tavasvatsu |