Declension table of tavas

Deva

NeuterSingularDualPlural
Nominativetavat toṣī tavāṃsi
Vocativetavat toṣī tavāṃsi
Accusativetavat toṣī tavāṃsi
Instrumentaltoṣā tavadbhyām tavadbhiḥ
Dativetoṣe tavadbhyām tavadbhyaḥ
Ablativetoṣaḥ tavadbhyām tavadbhyaḥ
Genitivetoṣaḥ toṣoḥ toṣām
Locativetoṣi toṣoḥ tavatsu

Compound tavat -

Adverb -tavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria