Declension table of tavas

Deva

MasculineSingularDualPlural
Nominativetavān tavāṃsau tavāṃsaḥ
Vocativetavan tavāṃsau tavāṃsaḥ
Accusativetavāṃsam tavāṃsau toṣaḥ
Instrumentaltoṣā tavadbhyām tavadbhiḥ
Dativetoṣe tavadbhyām tavadbhyaḥ
Ablativetoṣaḥ tavadbhyām tavadbhyaḥ
Genitivetoṣaḥ toṣoḥ toṣām
Locativetoṣi toṣoḥ tavatsu

Compound tavat -

Adverb -tavas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria