Declension table of ?tavargīya

Deva

NeuterSingularDualPlural
Nominativetavargīyam tavargīye tavargīyāṇi
Vocativetavargīya tavargīye tavargīyāṇi
Accusativetavargīyam tavargīye tavargīyāṇi
Instrumentaltavargīyeṇa tavargīyābhyām tavargīyaiḥ
Dativetavargīyāya tavargīyābhyām tavargīyebhyaḥ
Ablativetavargīyāt tavargīyābhyām tavargīyebhyaḥ
Genitivetavargīyasya tavargīyayoḥ tavargīyāṇām
Locativetavargīye tavargīyayoḥ tavargīyeṣu

Compound tavargīya -

Adverb -tavargīyam -tavargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria