Declension table of ?tavargīya

Deva

MasculineSingularDualPlural
Nominativetavargīyaḥ tavargīyau tavargīyāḥ
Vocativetavargīya tavargīyau tavargīyāḥ
Accusativetavargīyam tavargīyau tavargīyān
Instrumentaltavargīyeṇa tavargīyābhyām tavargīyaiḥ tavargīyebhiḥ
Dativetavargīyāya tavargīyābhyām tavargīyebhyaḥ
Ablativetavargīyāt tavargīyābhyām tavargīyebhyaḥ
Genitivetavargīyasya tavargīyayoḥ tavargīyāṇām
Locativetavargīye tavargīyayoḥ tavargīyeṣu

Compound tavargīya -

Adverb -tavargīyam -tavargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria