Declension table of ?tavakṣīra

Deva

MasculineSingularDualPlural
Nominativetavakṣīraḥ tavakṣīrau tavakṣīrāḥ
Vocativetavakṣīra tavakṣīrau tavakṣīrāḥ
Accusativetavakṣīram tavakṣīrau tavakṣīrān
Instrumentaltavakṣīreṇa tavakṣīrābhyām tavakṣīraiḥ tavakṣīrebhiḥ
Dativetavakṣīrāya tavakṣīrābhyām tavakṣīrebhyaḥ
Ablativetavakṣīrāt tavakṣīrābhyām tavakṣīrebhyaḥ
Genitivetavakṣīrasya tavakṣīrayoḥ tavakṣīrāṇām
Locativetavakṣīre tavakṣīrayoḥ tavakṣīreṣu

Compound tavakṣīra -

Adverb -tavakṣīram -tavakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria