Declension table of ?tavāgo

Deva

MasculineSingularDualPlural
Nominativetavāgauḥ tavāgāvau tavāgāvaḥ
Vocativetavāgauḥ tavāgāvau tavāgāvaḥ
Accusativetavāgām tavāgāvau tavāgāḥ
Instrumentaltavāgavā tavāgobhyām tavāgobhiḥ
Dativetavāgave tavāgobhyām tavāgobhyaḥ
Ablativetavāgoḥ tavāgobhyām tavāgobhyaḥ
Genitivetavāgoḥ tavāgavoḥ tavāgavām
Locativetavāgavi tavāgavoḥ tavāgoṣu

Compound tavāgava - tavāgo -

Adverb -tavāgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria