Declension table of ?tautātitā

Deva

FeminineSingularDualPlural
Nominativetautātitā tautātite tautātitāḥ
Vocativetautātite tautātite tautātitāḥ
Accusativetautātitām tautātite tautātitāḥ
Instrumentaltautātitayā tautātitābhyām tautātitābhiḥ
Dativetautātitāyai tautātitābhyām tautātitābhyaḥ
Ablativetautātitāyāḥ tautātitābhyām tautātitābhyaḥ
Genitivetautātitāyāḥ tautātitayoḥ tautātitānām
Locativetautātitāyām tautātitayoḥ tautātitāsu

Adverb -tautātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria