Declension table of ?tauruṣkika

Deva

MasculineSingularDualPlural
Nominativetauruṣkikaḥ tauruṣkikau tauruṣkikāḥ
Vocativetauruṣkika tauruṣkikau tauruṣkikāḥ
Accusativetauruṣkikam tauruṣkikau tauruṣkikān
Instrumentaltauruṣkikeṇa tauruṣkikābhyām tauruṣkikaiḥ
Dativetauruṣkikāya tauruṣkikābhyām tauruṣkikebhyaḥ
Ablativetauruṣkikāt tauruṣkikābhyām tauruṣkikebhyaḥ
Genitivetauruṣkikasya tauruṣkikayoḥ tauruṣkikāṇām
Locativetauruṣkike tauruṣkikayoḥ tauruṣkikeṣu

Compound tauruṣkika -

Adverb -tauruṣkikam -tauruṣkikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria