Declension table of ?taurāyaṇika

Deva

MasculineSingularDualPlural
Nominativetaurāyaṇikaḥ taurāyaṇikau taurāyaṇikāḥ
Vocativetaurāyaṇika taurāyaṇikau taurāyaṇikāḥ
Accusativetaurāyaṇikam taurāyaṇikau taurāyaṇikān
Instrumentaltaurāyaṇikena taurāyaṇikābhyām taurāyaṇikaiḥ
Dativetaurāyaṇikāya taurāyaṇikābhyām taurāyaṇikebhyaḥ
Ablativetaurāyaṇikāt taurāyaṇikābhyām taurāyaṇikebhyaḥ
Genitivetaurāyaṇikasya taurāyaṇikayoḥ taurāyaṇikānām
Locativetaurāyaṇike taurāyaṇikayoḥ taurāyaṇikeṣu

Compound taurāyaṇika -

Adverb -taurāyaṇikam -taurāyaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria