Declension table of ?tauraṅgika

Deva

MasculineSingularDualPlural
Nominativetauraṅgikaḥ tauraṅgikau tauraṅgikāḥ
Vocativetauraṅgika tauraṅgikau tauraṅgikāḥ
Accusativetauraṅgikam tauraṅgikau tauraṅgikān
Instrumentaltauraṅgikeṇa tauraṅgikābhyām tauraṅgikaiḥ
Dativetauraṅgikāya tauraṅgikābhyām tauraṅgikebhyaḥ
Ablativetauraṅgikāt tauraṅgikābhyām tauraṅgikebhyaḥ
Genitivetauraṅgikasya tauraṅgikayoḥ tauraṅgikāṇām
Locativetauraṅgike tauraṅgikayoḥ tauraṅgikeṣu

Compound tauraṅgika -

Adverb -tauraṅgikam -tauraṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria