Declension table of ?tauraṅgikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tauraṅgikaḥ | tauraṅgikau | tauraṅgikāḥ |
Vocative | tauraṅgika | tauraṅgikau | tauraṅgikāḥ |
Accusative | tauraṅgikam | tauraṅgikau | tauraṅgikān |
Instrumental | tauraṅgikeṇa | tauraṅgikābhyām | tauraṅgikaiḥ |
Dative | tauraṅgikāya | tauraṅgikābhyām | tauraṅgikebhyaḥ |
Ablative | tauraṅgikāt | tauraṅgikābhyām | tauraṅgikebhyaḥ |
Genitive | tauraṅgikasya | tauraṅgikayoḥ | tauraṅgikāṇām |
Locative | tauraṅgike | tauraṅgikayoḥ | tauraṅgikeṣu |