Declension table of ?taudī

Deva

FeminineSingularDualPlural
Nominativetaudī taudyau taudyaḥ
Vocativetaudi taudyau taudyaḥ
Accusativetaudīm taudyau taudīḥ
Instrumentaltaudyā taudībhyām taudībhiḥ
Dativetaudyai taudībhyām taudībhyaḥ
Ablativetaudyāḥ taudībhyām taudībhyaḥ
Genitivetaudyāḥ taudyoḥ taudīnām
Locativetaudyām taudyoḥ taudīṣu

Compound taudi - taudī -

Adverb -taudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria