Declension table of ?taudādikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | taudādikā | taudādike | taudādikāḥ |
Vocative | taudādike | taudādike | taudādikāḥ |
Accusative | taudādikām | taudādike | taudādikāḥ |
Instrumental | taudādikayā | taudādikābhyām | taudādikābhiḥ |
Dative | taudādikāyai | taudādikābhyām | taudādikābhyaḥ |
Ablative | taudādikāyāḥ | taudādikābhyām | taudādikābhyaḥ |
Genitive | taudādikāyāḥ | taudādikayoḥ | taudādikānām |
Locative | taudādikāyām | taudādikayoḥ | taudādikāsu |