Declension table of ?taudādika

Deva

NeuterSingularDualPlural
Nominativetaudādikam taudādike taudādikāni
Vocativetaudādika taudādike taudādikāni
Accusativetaudādikam taudādike taudādikāni
Instrumentaltaudādikena taudādikābhyām taudādikaiḥ
Dativetaudādikāya taudādikābhyām taudādikebhyaḥ
Ablativetaudādikāt taudādikābhyām taudādikebhyaḥ
Genitivetaudādikasya taudādikayoḥ taudādikānām
Locativetaudādike taudādikayoḥ taudādikeṣu

Compound taudādika -

Adverb -taudādikam -taudādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria