Declension table of ?taudādikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | taudādikaḥ | taudādikau | taudādikāḥ |
Vocative | taudādika | taudādikau | taudādikāḥ |
Accusative | taudādikam | taudādikau | taudādikān |
Instrumental | taudādikena | taudādikābhyām | taudādikaiḥ |
Dative | taudādikāya | taudādikābhyām | taudādikebhyaḥ |
Ablative | taudādikāt | taudādikābhyām | taudādikebhyaḥ |
Genitive | taudādikasya | taudādikayoḥ | taudādikānām |
Locative | taudādike | taudādikayoḥ | taudādikeṣu |