Declension table of ?tauda

Deva

NeuterSingularDualPlural
Nominativetaudam taude taudāni
Vocativetauda taude taudāni
Accusativetaudam taude taudāni
Instrumentaltaudena taudābhyām taudaiḥ
Dativetaudāya taudābhyām taudebhyaḥ
Ablativetaudāt taudābhyām taudebhyaḥ
Genitivetaudasya taudayoḥ taudānām
Locativetaude taudayoḥ taudeṣu

Compound tauda -

Adverb -taudam -taudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria