Declension table of ?tattvaśuddhi

Deva

FeminineSingularDualPlural
Nominativetattvaśuddhiḥ tattvaśuddhī tattvaśuddhayaḥ
Vocativetattvaśuddhe tattvaśuddhī tattvaśuddhayaḥ
Accusativetattvaśuddhim tattvaśuddhī tattvaśuddhīḥ
Instrumentaltattvaśuddhyā tattvaśuddhibhyām tattvaśuddhibhiḥ
Dativetattvaśuddhyai tattvaśuddhaye tattvaśuddhibhyām tattvaśuddhibhyaḥ
Ablativetattvaśuddhyāḥ tattvaśuddheḥ tattvaśuddhibhyām tattvaśuddhibhyaḥ
Genitivetattvaśuddhyāḥ tattvaśuddheḥ tattvaśuddhyoḥ tattvaśuddhīnām
Locativetattvaśuddhyām tattvaśuddhau tattvaśuddhyoḥ tattvaśuddhiṣu

Compound tattvaśuddhi -

Adverb -tattvaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria