Declension table of ?tattvaśambaraka

Deva

NeuterSingularDualPlural
Nominativetattvaśambarakam tattvaśambarake tattvaśambarakāṇi
Vocativetattvaśambaraka tattvaśambarake tattvaśambarakāṇi
Accusativetattvaśambarakam tattvaśambarake tattvaśambarakāṇi
Instrumentaltattvaśambarakeṇa tattvaśambarakābhyām tattvaśambarakaiḥ
Dativetattvaśambarakāya tattvaśambarakābhyām tattvaśambarakebhyaḥ
Ablativetattvaśambarakāt tattvaśambarakābhyām tattvaśambarakebhyaḥ
Genitivetattvaśambarakasya tattvaśambarakayoḥ tattvaśambarakāṇām
Locativetattvaśambarake tattvaśambarakayoḥ tattvaśambarakeṣu

Compound tattvaśambaraka -

Adverb -tattvaśambarakam -tattvaśambarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria