Declension table of ?tattvaśambara

Deva

NeuterSingularDualPlural
Nominativetattvaśambaram tattvaśambare tattvaśambarāṇi
Vocativetattvaśambara tattvaśambare tattvaśambarāṇi
Accusativetattvaśambaram tattvaśambare tattvaśambarāṇi
Instrumentaltattvaśambareṇa tattvaśambarābhyām tattvaśambaraiḥ
Dativetattvaśambarāya tattvaśambarābhyām tattvaśambarebhyaḥ
Ablativetattvaśambarāt tattvaśambarābhyām tattvaśambarebhyaḥ
Genitivetattvaśambarasya tattvaśambarayoḥ tattvaśambarāṇām
Locativetattvaśambare tattvaśambarayoḥ tattvaśambareṣu

Compound tattvaśambara -

Adverb -tattvaśambaram -tattvaśambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria