Declension table of ?tattvavivitsā

Deva

FeminineSingularDualPlural
Nominativetattvavivitsā tattvavivitse tattvavivitsāḥ
Vocativetattvavivitse tattvavivitse tattvavivitsāḥ
Accusativetattvavivitsām tattvavivitse tattvavivitsāḥ
Instrumentaltattvavivitsayā tattvavivitsābhyām tattvavivitsābhiḥ
Dativetattvavivitsāyai tattvavivitsābhyām tattvavivitsābhyaḥ
Ablativetattvavivitsāyāḥ tattvavivitsābhyām tattvavivitsābhyaḥ
Genitivetattvavivitsāyāḥ tattvavivitsayoḥ tattvavivitsānām
Locativetattvavivitsāyām tattvavivitsayoḥ tattvavivitsāsu

Adverb -tattvavivitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria