Declension table of tattvaviveka

Deva

MasculineSingularDualPlural
Nominativetattvavivekaḥ tattvavivekau tattvavivekāḥ
Vocativetattvaviveka tattvavivekau tattvavivekāḥ
Accusativetattvavivekam tattvavivekau tattvavivekān
Instrumentaltattvavivekena tattvavivekābhyām tattvavivekaiḥ tattvavivekebhiḥ
Dativetattvavivekāya tattvavivekābhyām tattvavivekebhyaḥ
Ablativetattvavivekāt tattvavivekābhyām tattvavivekebhyaḥ
Genitivetattvavivekasya tattvavivekayoḥ tattvavivekānām
Locativetattvaviveke tattvavivekayoḥ tattvavivekeṣu

Compound tattvaviveka -

Adverb -tattvavivekam -tattvavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria