Declension table of ?tattvavidā

Deva

FeminineSingularDualPlural
Nominativetattvavidā tattvavide tattvavidāḥ
Vocativetattvavide tattvavide tattvavidāḥ
Accusativetattvavidām tattvavide tattvavidāḥ
Instrumentaltattvavidayā tattvavidābhyām tattvavidābhiḥ
Dativetattvavidāyai tattvavidābhyām tattvavidābhyaḥ
Ablativetattvavidāyāḥ tattvavidābhyām tattvavidābhyaḥ
Genitivetattvavidāyāḥ tattvavidayoḥ tattvavidānām
Locativetattvavidāyām tattvavidayoḥ tattvavidāsu

Adverb -tattvavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria