Declension table of tattvavid

Deva

MasculineSingularDualPlural
Nominativetattvavit tattvavidau tattvavidaḥ
Vocativetattvavit tattvavidau tattvavidaḥ
Accusativetattvavidam tattvavidau tattvavidaḥ
Instrumentaltattvavidā tattvavidbhyām tattvavidbhiḥ
Dativetattvavide tattvavidbhyām tattvavidbhyaḥ
Ablativetattvavidaḥ tattvavidbhyām tattvavidbhyaḥ
Genitivetattvavidaḥ tattvavidoḥ tattvavidām
Locativetattvavidi tattvavidoḥ tattvavitsu

Compound tattvavit -

Adverb -tattvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria