Declension table of tattvavat

Deva

NeuterSingularDualPlural
Nominativetattvavat tattvavantī tattvavatī tattvavanti
Vocativetattvavat tattvavantī tattvavatī tattvavanti
Accusativetattvavat tattvavantī tattvavatī tattvavanti
Instrumentaltattvavatā tattvavadbhyām tattvavadbhiḥ
Dativetattvavate tattvavadbhyām tattvavadbhyaḥ
Ablativetattvavataḥ tattvavadbhyām tattvavadbhyaḥ
Genitivetattvavataḥ tattvavatoḥ tattvavatām
Locativetattvavati tattvavatoḥ tattvavatsu

Adverb -tattvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria