Declension table of tattvavat

Deva

MasculineSingularDualPlural
Nominativetattvavān tattvavantau tattvavantaḥ
Vocativetattvavan tattvavantau tattvavantaḥ
Accusativetattvavantam tattvavantau tattvavataḥ
Instrumentaltattvavatā tattvavadbhyām tattvavadbhiḥ
Dativetattvavate tattvavadbhyām tattvavadbhyaḥ
Ablativetattvavataḥ tattvavadbhyām tattvavadbhyaḥ
Genitivetattvavataḥ tattvavatoḥ tattvavatām
Locativetattvavati tattvavatoḥ tattvavatsu

Compound tattvavat -

Adverb -tattvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria