Declension table of ?tattvataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativetattvataraṅgiṇī tattvataraṅgiṇyau tattvataraṅgiṇyaḥ
Vocativetattvataraṅgiṇi tattvataraṅgiṇyau tattvataraṅgiṇyaḥ
Accusativetattvataraṅgiṇīm tattvataraṅgiṇyau tattvataraṅgiṇīḥ
Instrumentaltattvataraṅgiṇyā tattvataraṅgiṇībhyām tattvataraṅgiṇībhiḥ
Dativetattvataraṅgiṇyai tattvataraṅgiṇībhyām tattvataraṅgiṇībhyaḥ
Ablativetattvataraṅgiṇyāḥ tattvataraṅgiṇībhyām tattvataraṅgiṇībhyaḥ
Genitivetattvataraṅgiṇyāḥ tattvataraṅgiṇyoḥ tattvataraṅgiṇīnām
Locativetattvataraṅgiṇyām tattvataraṅgiṇyoḥ tattvataraṅgiṇīṣu

Compound tattvataraṅgiṇi - tattvataraṅgiṇī -

Adverb -tattvataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria