Declension table of ?tattvasatyaśāstra

Deva

NeuterSingularDualPlural
Nominativetattvasatyaśāstram tattvasatyaśāstre tattvasatyaśāstrāṇi
Vocativetattvasatyaśāstra tattvasatyaśāstre tattvasatyaśāstrāṇi
Accusativetattvasatyaśāstram tattvasatyaśāstre tattvasatyaśāstrāṇi
Instrumentaltattvasatyaśāstreṇa tattvasatyaśāstrābhyām tattvasatyaśāstraiḥ
Dativetattvasatyaśāstrāya tattvasatyaśāstrābhyām tattvasatyaśāstrebhyaḥ
Ablativetattvasatyaśāstrāt tattvasatyaśāstrābhyām tattvasatyaśāstrebhyaḥ
Genitivetattvasatyaśāstrasya tattvasatyaśāstrayoḥ tattvasatyaśāstrāṇām
Locativetattvasatyaśāstre tattvasatyaśāstrayoḥ tattvasatyaśāstreṣu

Compound tattvasatyaśāstra -

Adverb -tattvasatyaśāstram -tattvasatyaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria