Declension table of tattvasamāsa

Deva

MasculineSingularDualPlural
Nominativetattvasamāsaḥ tattvasamāsau tattvasamāsāḥ
Vocativetattvasamāsa tattvasamāsau tattvasamāsāḥ
Accusativetattvasamāsam tattvasamāsau tattvasamāsān
Instrumentaltattvasamāsena tattvasamāsābhyām tattvasamāsaiḥ tattvasamāsebhiḥ
Dativetattvasamāsāya tattvasamāsābhyām tattvasamāsebhyaḥ
Ablativetattvasamāsāt tattvasamāsābhyām tattvasamāsebhyaḥ
Genitivetattvasamāsasya tattvasamāsayoḥ tattvasamāsānām
Locativetattvasamāse tattvasamāsayoḥ tattvasamāseṣu

Compound tattvasamāsa -

Adverb -tattvasamāsam -tattvasamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria