Declension table of ?tattvasāra

Deva

MasculineSingularDualPlural
Nominativetattvasāraḥ tattvasārau tattvasārāḥ
Vocativetattvasāra tattvasārau tattvasārāḥ
Accusativetattvasāram tattvasārau tattvasārān
Instrumentaltattvasāreṇa tattvasārābhyām tattvasāraiḥ tattvasārebhiḥ
Dativetattvasārāya tattvasārābhyām tattvasārebhyaḥ
Ablativetattvasārāt tattvasārābhyām tattvasārebhyaḥ
Genitivetattvasārasya tattvasārayoḥ tattvasārāṇām
Locativetattvasāre tattvasārayoḥ tattvasāreṣu

Compound tattvasāra -

Adverb -tattvasāram -tattvasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria