Declension table of ?tattvasāgara

Deva

MasculineSingularDualPlural
Nominativetattvasāgaraḥ tattvasāgarau tattvasāgarāḥ
Vocativetattvasāgara tattvasāgarau tattvasāgarāḥ
Accusativetattvasāgaram tattvasāgarau tattvasāgarān
Instrumentaltattvasāgareṇa tattvasāgarābhyām tattvasāgaraiḥ tattvasāgarebhiḥ
Dativetattvasāgarāya tattvasāgarābhyām tattvasāgarebhyaḥ
Ablativetattvasāgarāt tattvasāgarābhyām tattvasāgarebhyaḥ
Genitivetattvasāgarasya tattvasāgarayoḥ tattvasāgarāṇām
Locativetattvasāgare tattvasāgarayoḥ tattvasāgareṣu

Compound tattvasāgara -

Adverb -tattvasāgaram -tattvasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria