Declension table of tattvaprakāśa

Deva

MasculineSingularDualPlural
Nominativetattvaprakāśaḥ tattvaprakāśau tattvaprakāśāḥ
Vocativetattvaprakāśa tattvaprakāśau tattvaprakāśāḥ
Accusativetattvaprakāśam tattvaprakāśau tattvaprakāśān
Instrumentaltattvaprakāśena tattvaprakāśābhyām tattvaprakāśaiḥ tattvaprakāśebhiḥ
Dativetattvaprakāśāya tattvaprakāśābhyām tattvaprakāśebhyaḥ
Ablativetattvaprakāśāt tattvaprakāśābhyām tattvaprakāśebhyaḥ
Genitivetattvaprakāśasya tattvaprakāśayoḥ tattvaprakāśānām
Locativetattvaprakāśe tattvaprakāśayoḥ tattvaprakāśeṣu

Compound tattvaprakāśa -

Adverb -tattvaprakāśam -tattvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria