Declension table of ?tattvaprabodhaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativetattvaprabodhaprakaraṇam tattvaprabodhaprakaraṇe tattvaprabodhaprakaraṇāni
Vocativetattvaprabodhaprakaraṇa tattvaprabodhaprakaraṇe tattvaprabodhaprakaraṇāni
Accusativetattvaprabodhaprakaraṇam tattvaprabodhaprakaraṇe tattvaprabodhaprakaraṇāni
Instrumentaltattvaprabodhaprakaraṇena tattvaprabodhaprakaraṇābhyām tattvaprabodhaprakaraṇaiḥ
Dativetattvaprabodhaprakaraṇāya tattvaprabodhaprakaraṇābhyām tattvaprabodhaprakaraṇebhyaḥ
Ablativetattvaprabodhaprakaraṇāt tattvaprabodhaprakaraṇābhyām tattvaprabodhaprakaraṇebhyaḥ
Genitivetattvaprabodhaprakaraṇasya tattvaprabodhaprakaraṇayoḥ tattvaprabodhaprakaraṇānām
Locativetattvaprabodhaprakaraṇe tattvaprabodhaprakaraṇayoḥ tattvaprabodhaprakaraṇeṣu

Compound tattvaprabodhaprakaraṇa -

Adverb -tattvaprabodhaprakaraṇam -tattvaprabodhaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria