Declension table of ?tattvaniścaya

Deva

MasculineSingularDualPlural
Nominativetattvaniścayaḥ tattvaniścayau tattvaniścayāḥ
Vocativetattvaniścaya tattvaniścayau tattvaniścayāḥ
Accusativetattvaniścayam tattvaniścayau tattvaniścayān
Instrumentaltattvaniścayena tattvaniścayābhyām tattvaniścayaiḥ tattvaniścayebhiḥ
Dativetattvaniścayāya tattvaniścayābhyām tattvaniścayebhyaḥ
Ablativetattvaniścayāt tattvaniścayābhyām tattvaniścayebhyaḥ
Genitivetattvaniścayasya tattvaniścayayoḥ tattvaniścayānām
Locativetattvaniścaye tattvaniścayayoḥ tattvaniścayeṣu

Compound tattvaniścaya -

Adverb -tattvaniścayam -tattvaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria