Declension table of ?tattvanikaṣagrāvan

Deva

MasculineSingularDualPlural
Nominativetattvanikaṣagrāvā tattvanikaṣagrāvāṇau tattvanikaṣagrāvāṇaḥ
Vocativetattvanikaṣagrāvan tattvanikaṣagrāvāṇau tattvanikaṣagrāvāṇaḥ
Accusativetattvanikaṣagrāvāṇam tattvanikaṣagrāvāṇau tattvanikaṣagrāvṇaḥ
Instrumentaltattvanikaṣagrāvṇā tattvanikaṣagrāvabhyām tattvanikaṣagrāvabhiḥ
Dativetattvanikaṣagrāvṇe tattvanikaṣagrāvabhyām tattvanikaṣagrāvabhyaḥ
Ablativetattvanikaṣagrāvṇaḥ tattvanikaṣagrāvabhyām tattvanikaṣagrāvabhyaḥ
Genitivetattvanikaṣagrāvṇaḥ tattvanikaṣagrāvṇoḥ tattvanikaṣagrāvṇām
Locativetattvanikaṣagrāvṇi tattvanikaṣagrāvaṇi tattvanikaṣagrāvṇoḥ tattvanikaṣagrāvasu

Compound tattvanikaṣagrāva -

Adverb -tattvanikaṣagrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria