Declension table of tattvamuktāvalī

Deva

FeminineSingularDualPlural
Nominativetattvamuktāvalī tattvamuktāvalyau tattvamuktāvalyaḥ
Vocativetattvamuktāvali tattvamuktāvalyau tattvamuktāvalyaḥ
Accusativetattvamuktāvalīm tattvamuktāvalyau tattvamuktāvalīḥ
Instrumentaltattvamuktāvalyā tattvamuktāvalībhyām tattvamuktāvalībhiḥ
Dativetattvamuktāvalyai tattvamuktāvalībhyām tattvamuktāvalībhyaḥ
Ablativetattvamuktāvalyāḥ tattvamuktāvalībhyām tattvamuktāvalībhyaḥ
Genitivetattvamuktāvalyāḥ tattvamuktāvalyoḥ tattvamuktāvalīnām
Locativetattvamuktāvalyām tattvamuktāvalyoḥ tattvamuktāvalīṣu

Compound tattvamuktāvali - tattvamuktāvalī -

Adverb -tattvamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria