Declension table of ?tattvajñāninī

Deva

FeminineSingularDualPlural
Nominativetattvajñāninī tattvajñāninyau tattvajñāninyaḥ
Vocativetattvajñānini tattvajñāninyau tattvajñāninyaḥ
Accusativetattvajñāninīm tattvajñāninyau tattvajñāninīḥ
Instrumentaltattvajñāninyā tattvajñāninībhyām tattvajñāninībhiḥ
Dativetattvajñāninyai tattvajñāninībhyām tattvajñāninībhyaḥ
Ablativetattvajñāninyāḥ tattvajñāninībhyām tattvajñāninībhyaḥ
Genitivetattvajñāninyāḥ tattvajñāninyoḥ tattvajñāninīnām
Locativetattvajñāninyām tattvajñāninyoḥ tattvajñāninīṣu

Compound tattvajñānini - tattvajñāninī -

Adverb -tattvajñānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria